Shree Ganpati Atharvasheersha Stotra - Ganpati Atharvasheersha Stotra

It is believed that Lord Ganesha’s worship gives quick results. Lord Ganesha eliminates all problems from a person’s life. Flowers, rice, dhoop, lamps and naivedya should be offered to Lord Ganesha. Lord Ganesha is extremely fond of Durva and therefore, it should be offered while chanting his names. Lord Ganesha likes red and saffron colour. Therefore, flowers of these colours should be offered to Lord Ganesha. He should be worshipped according to the principles mentioned in shastras. His worship is complete with a bath, clothes, yagyopaveet, naivedya, dhoop, lamps, aarti etc. Auspicious results can be achieved by chanting Om Ganpataye Namah mantra and offering all the things which have been mentioned.

Worshipping Lord Ganesha with Sri Ganpati Atharvasheersha stotra eradicates all problems and a person walks towards success. Lord Ganesha is the Lord of intelligence. Therefore, his worship provides a person with intellect and genius.

Mangalkari Aahe Sri Ganpati Atharvasheersha

Ganpati Atharvasheersha

Om Namste Ganpataye

Tvameva Pratyaksham Tatvamasi

Tvamev Kevalam Kartasi

Tvamev Kevalam Dhartasi

Tvamev Kevlam Hartasi

Tvamev Sarvam Khalvidam Bramhasi

Tvam Sakshadatmasi Nityam || 1 ||

Rritam Vachmi

Satyam Vachmi || 2 ||

Ava tvam Mam

Ava Vaktaram

Ava Shrotaram

Ava Dataram

Ava Dhataram

Avanuchanamv Shishyam

Ava Paschatat

Ava Purastat

Avo Uttaratat

Ava Dakshinatat

Ava chordhvatat

Ava Dharatat

Sarvatomam Pahi Pahi Samantat || 3 ||

Tvam Vangmayastvam Chinmaya

Tvam Anandmayastvam Bramhamaya

Tvam Sachitananda Dvitiyosi

Tvam Pratyaksham Bramhasi

Tvam Jnanmayo Vijnanamayo Asi || 4 ||

Sarvam Jagadidam Tatvo Jayate

Sarvam Jagadidam Tvat Sti Shastati

Sarvam Jagadidam Tvay Layamesyati

Sarvam Jagadidam Tvayi Pratyeti

Tvam Bhumi Rapo Nalo Nilo Nabha

Tvam Chatvarim Vak Padaini || 5 ||

Tvam Guna Traya Atitaha

Tvam Deha Treya Atitaha

Tvam Kala Treya Atitaha

Tvam Avastreya Atitaha

Tvam Muladhar Stiti Yosi Nityam

Tvam Shakti Treya Atmakaha

Tvam Yogino Dhayayanti Nityam

Tvam Bramhastvan, Vishnustvam, Rudrastvam, Indrastvam Agnistvam, Vayustvam, Suryastvam, Chndramastvam, Bramha Bhur Bhuva Svorom || 6 ||

Ganadim Purvamuccharaya Varnadim Tada Nantaram

Anusvara Paratarah

Ardhendu Lasitam

Taren Hridam

Etatva Manu Svarupam

Gakarah Purva Rupam

Akaro Madhyam Rupam

Anu Svaraschantya Rupam

Bindu Ruta Rupam

Nadah Sandhanam

Sagm Hitaa Sandihi

Sesha Ganeshvidhya

Ganal Rishi; Nichrud Gayatri chandah

Ganpatir devata

Om 'GUNG' Ganpataye Namah || 7 ||

Ek Dantaya Vid Mahe vakra Tundaya Dhimahi

Tanno danti Prachodayat || 8 ||

Ek Dantam Chatur Hastam Pashmam Kusha Dharinam

Radamch Vardam Hastair Bhi Bhranum Mushaka Dhvajam

Raktam Lambodaram Shoorpakarnkam Rakta Vasasamam

Raktam Gandhanu Liptangam Rakta Pushpaihi saupujitam

Bhaktanu Kampinam Devam Jagat Karnam Achutam

Avir Bhutam Cha Shrasta Yadao, Prakruthe Purushat Param

Evam Dhayayati Yo Nityam, Sa Yogi Yoginam Varah || 9 ||

Namo Vrat Pataye, Namo Ganapataye

Namo Pramatha patye, Namste Stu Lambodaraya Ekdantaya, Vighna Nashine Shiv Sutaya, Sri Varad Murtiye Namo Namah || 10 ||

Etd Atharvasheersha Yodheete

Sa Brahmabhuyaya Kalpate

Sa Sarva Vighnaerna Badhyate

Sa Sarvataha Sukhmedhate

Sa Pancha Maha Papa Atpramuchyate || 11 ||

Sayamdhiyano Divsakritam Papam Nashyati

Pratardhiyano Ratrikritam Papam Nashyati

Sayaprataha Prayunjano Papo Bhavati

Sarvatradhiyano Pavighno Bhavati

Dharmarth Kaam Moksham Cha Vidanti || 12 ||

Eedamsharvasheersham Shishyaya Na Deyam

Yo Yadi Mohadyasati Sa Papiyan Bhavati

Sahasra Vartannat Ya Ya Kamamdheete Ta Tamnen Sadhyet || 13 ||

Anen Ganpatim Bhishinchati

Sa Bagmi Bhavati

Chaturthyamanshranan Japati

Sa Vidyavan Bhavati

Ithyatharvanavakyam

Brahmadyavarnam Vidyat
Na Bibheti Kadachaneti || 14 ||

Yo Durva Kuraryajjati

Sa Vaishravanopama Bhavati

Yo Lajairyajati Sa Yashovan Bhavati

Sa Medhavan Bhavati

Yo Modaksahasren Yajati

Sa Vachhit Falamvaproti

Ya Sajya Samridhhiryajati

Sa Sarvam Labhate Sa Sarvamm Labhate || 15 ||

Ashtau Brahmanan Samyagrahayitva

Suryavarchasvu Bhavati

Suryagrahe Mahandyan Pratimasanidho

Va Japtava Sidhhamantro Bhavati

Mahavighnat Pramuchyate

Mahadoshat Pramuchyate

Mahapapat Pramuchyate

Sa Sarvavidhvati Se Sarvavidhvati

Ya Evam Ved Ityupnishad || 16 ||