Shiva Mahimna Stotram

Lord Shiva’s worship gives auspicious results and fulfills all desires. Lord Shiva’s worship includes his Jalabhishek along with a lot of other remedies in order to impress him. Shiva stotra is also read, which is able to give a lot of auspicious results. Lord Shiva’s magnificence has been explained in these stotras. Shiva Mahimna stotra eradicates all kinds of problems.

Shiva Mahimna Stotra Story

Shiva Mahimna Stotra explains the personified and body less aspects of Lord Shiva. According to Puranic beliefs, this Stotra was originally created by weak and powerless Gandharvaraaja Pushpa Dant. Pushpa Dant impressed Lord Shiva and acquired his powers in return. According to legends, there was a king named Chitrarath. He was totally devoted to Lord Shiva. He created a beautiful garden. Chitrarath used the flowers of this garden to worship Lord Shiva. But one day, Pushpa Dant established his control over the garden.

Pushpa Dant started stealing the flowers from the garden. Chitrarath was worried and laid the flowers dedicated to Lord Shiva on the ground of the garden. Pushpa Dant crushed these flowers with his feet. Though this was unintentional, but Pushpa Dant lost all his strength and powers. In order to gain his powers, Pushpa Dant created this Stotra. Lord Shiva was impressed by his dedication and gave him back his powers. A person reading this stotra is blessed by Lord Shiva and all his desires are fulfilled.

Shiv Mahimna Stotra

Mahimnah param te parama vidusho yadyasadrishi

stutir brahma dina mapitadava sannastvayi girah,

atha vacyah sarvah svamati parina mavadhi grinan

mamapyeshah stotre hara nirapavadah parikarah

Atitah panthanam tava ca mahima vanmanasayor

atad vyavrttya yam cakita mabhi dhatte shrutirapi,

sa kasya stotavyah katividha gunah kasya vishayah

pade tvarvacine patati na manah kasya na vacah

Madhu sphita vacah paramam amritam nirmitavatas

tava brahman kim vag api suraguror vismaya padam,

mama tvetam vanim guna kathana punyena bhavatah

punam ityarthe’smin puramathana buddhir vyavasita

Tavaisvaryam yat taj jagadudaya raksa  pralayakrit

trayivastu vyastam tisrishu guna-bhinnasu tanushu,

abhavyanam asmin varada ramaniyama ramanim

vihantum vyakrosim vidadhata ihaike jadadhiyah

Kimihah kimkayah sa khalu kimupaya stribhuvanam

kimadharo dhata srijati kimupadana iti ca,

atarkyaish varye tvay yanavasara duhstho hatadhiyah

kutarko’yam kamshcin mukharayati mohaya jagatah

Ajanmano lokah kimavayava vanto’pi jagatam

adhisthataram kim bhavavidhir-anadritya bhavati,

anisho va kuryad bhuvana janane kah parikaro

yato mandastvam praty-amaravara samsherata ime

Trayi sankhyam yogah pasupati matam vaishnavamiti

prabhinne prasthane paramidamadah pathyamiti ca,

rucinam vaicitryad riju kutila nana pathajusham

nrinameko gamyas tvamsasi payasa marnava iva

Mahokshah khatvangam parashu-rajinam bhasma haninah

kapalam cetiyat tava varada tantro pakaranam,

surastam tamriddhim dadhati tu bhavad bhru pranihitam

na hi svatma ramam vishaya mriga trishna bhramayati

Dhruvam kascit sarvam sakala mapara stva dhruva midam

paro dhrau vyadhrauvye jagati gadati vyasta vishaye,

samaste’pye tasmin puramathana tair vismita iva

stuvan jihremi tvam na khalu nanu dhrishta mukharata

Tavaisvaryam yatnad yadupari virincir-hari-radhah

paricchettum yatav anala manala skandha vapushah,

tato bhakti sraddha bhara-guru-grinad-bhyam girisha yat

svayam tasthe tabhyam tava kim anuvrittir na phalati

Ayatnadapadya tribhuvanama-vairavya-tikaram

dashasyo yadbahun abhrita ranakandu paravashan,

sthirah padmasreni racita caranam bhoruhabaleh

sthiraya stvad bhaktes tripurahara visphur jitamidam

Amushya tvatseva samadhigata-saram bhujavanam

balat-kailase’pi tvadadhivasatau vikramayatah,

alabhya patale pyalasa-calitan-gustha-shirasi

pratishtha tvayyasid dhruvamupacito muhyati khalah

Yadriddhim sutramno varada paramo-ccairapi satim

adhashcakre banah parijana vidheya tribhuvanah,

na taccitram tasmin varivasitari tvac caranayor

na kasya unnatyai bhavati srirasastvay yavanatih

Akanda brahmanda kshaya cakita devasura kripa

vidheya syasidyas trinayana visham samhrita vatah,

sa kalmashah kanthe tava na kurute na shriya maho

vikaro’pi shlaghyo bhuvana-bhaya-bhangavyasaninah

Asiddhartha naiva kvacidapi sadeva suranare

nivartante nityam, jagati jayino yasya vishikhah,

sa pashyannisa tvam itara surasadharana mabhut

smarah smarta-vyatma na hi vasishu pathyah paribhavah

Mahi padaghatad vrajati sahasa samshaya-padam

padam visnor-bhramyad bhujaparigha-rugna-graha-ganam,

muhur-dyaur-dausthyam yat-­yanibhrita-jata-taditatata

jagad-rakshayai tvam natasi nanu vamaiva vibhuta

Viyad-vyapi tara gana-gunita phenod-gama-rucih

pravaho varam yah prishata-laghu-dristah shirasi te,

jagad-dvipakaram jaladhivalayam tena kritami

tyane-naivon-neyam dhrita-mahima divyam tava vapuh

Rathah kshoni yanta shata-dhriti-ragendro dhanuratho

rathange candrarkau rathacarana-panih shara iti,

didhakshoste ko’yam tripura-trina-madambara-vidhir

vidheyaih kridantyo na khalu paratantrah prabhu-dhiyah

Hariste sahasram kamala-balima-dhaya padayor

yadekone tasmin nija-mudaharan-netra-kamalam,

gato bhaktyu-drekah parinatim-asau cakra-vapusha

trayanam rakshayai tripura-hara jagarti jagatam

Kratau supte jagrat tvamasi phalayoge kratumatam

kva karma pradhvastam phalati purusha-radhana-mrite,

atas-tvam sam-preksya kratusu phala-dana-pratibhuvam

shrutau shraddham baddhva dridha-parikarah karmasu janah

rishinamartvijyam sharanada sadasyah suraganah,

kratu-bhramshas-tvattah kratuphala-vidhana-vyasanino

dhruvam kartuh sraddha vidhura-mabhicaraya hi makhah

Praja-natham natha prasabha-mabhikam svam duhitaram

gatam rohid-bhutam rira-mayishumrishyasya vapusha,

dhanus paner yatam divamapi sapatra kritamamum

trasantam te’dyapi tyajati na mriga-vyadharabhasah

Svalavanya-shamsa dhrita-dhanusha-mahnnaya trinavat

purah plustam drishtva pura-mathana pushpa-yudhamapi,

yadi strainam devi yama-nirata dehardha-ghatana

davaiti tvam-addha bata varada mugdha yuvatayah

Shmashanesva-krida smarahara pishacah sahacarash

cita-bhasma-lepah sragapi nrikaroti-parikarah.

amangalyam shilam tava bhavatu namaiva-makhilam

tathapi smartrinam varada paramam mangalamasi

Manah pratyak-citte savidha-mavadhayatta-marutah

prahrishyadromanah pramada-salilot-sangitadrisah

yada-lokyah-ladam hrada iva nimajya-mritamaye

dadhat-yantas-tattvam kimapi yaminas-tat kila bhavan

Tvamarkas-tvam somas tvamasi pavanas tvam hutavahas

tvamapas-tvam vyoma tvamu dharanir-atma tvamiti ca,

paricchinnam-evam tvayi parinata bibhratu giram

na vidmas-tat-tattvam vayamiha tu yat-tvam na bhavasi

Trayim tisro vrittis tribhuvana-matho trinapi sura

nakaradyair-varnais tribhir-abhi-dadhat-tirnavikriti,

turiyam te dhama dhvanibhi-rava-rundhana-manubhih

samastam vyastam tvam sharanada grinat-yomiti padam

Bhavah sarvo rudrah pasupati-rathograh sahamahan

statha bhime-shanav iti yadabhi-dhana-shtakam-idam,

amushmin-pratyekam pravicarati deva shrutirapi

priyayasmai dhamne pravihita-namasyo’smi bhavate

Namo nedisthaya priyadava davishthaya ca namo

namah kshodisthaya smarahara mahishthaya ca namah

namo varshishthaya trinayana yavishthaya ca namo

namah sarvasmai te tadida-mitisarvaya ca namah

Bahala-rajase vishvot-pattau bhavaya namo namah

prabala-tamase tat-samhare haraya namo namah,

jana-sukhakrite sattvo-driktau mridaya namo namah

pramahasi pade nistraigunye shivaya namo namah

Krisha-parinati cetah klesha-vashyam kva cedam

kva ca tava gunasimol langhini shashva-driddhih,

iti cakita-mamandi kritya mam bhakti-radhad

varada caranayo-ste vakya-pushpo-paharam

Asita-giri-samam syat kajjalam sindhu-patre

sura-taruvara-shakha lekhani patra-murvi,

likhati yadi grhitva sharada sarva-kalam

tadapi tava gunanam isha param na yati

Asura-sura-munindrair arcita-syendu-mauler

grathita-guna-mahimno nirguna-syesvarasya,

sakala-gana-varisthah pushpadanta-bhidhano

rucira-malaghu-vrittaih stotra-metac-cakara

Ahara-harana-vadyam dhurjateh stotra-metat

pathati paramabhaktya shuddhacittah pumanyah.

sa bhavati shivaloke rudra-tulya-stathatra

pracuratara-dhanayuh putravan-kirtimanshca

Maheshannaparo devo mahimno napara stutih,

aghorannaparo mantro nasti tattvam guroh param

Diksha danam tapas tirtham jnanamyaga-dikah kriyah,

mahimnah stava pathasya kallam narhanti shodashim

Kusuma-dashana-nama sarva-gandharva-rajah

shishu-shashadhara-mauler deva-devasya dasah

sa khalu nija-mahimno bhrashta evasya roshat

stavanamidamakarsid divya-divyam mahimnah

Suravaramuni-pujyam sarvagamokshaikahetum

pathati yadi manushyah pranjalir-nanyacetah,

vrajati shiva-samipam kinnaraih stuyamanah

stavanamidamamogham puspadanta-pranitam

Asamapta-midam stotram punyam gandharva bhashitam,

anaupamyam manohari shiva-mishvara-varnanam

Ityesa vanmayi puja shrimac shankara padayoh,

arpita tena devesah priyatam me sadashivah

Tava tattwamna janami kidrishosi maheshwara

yadrashosi mahadeva tadrashaya namo namah

Eka kalam dwikalam wa trikalam yah pathennarah

sarva papa vinirmuktah shivaloke mahiyate

Sri pushpadanta mukha pankaja nirgatena

stotrena kilbisha harena hara-priyena,

kanthas thitena pathitena samahitena

suprinito bhavati bhutapatir maheshah

Ithi Sri Pushpadanta Virachith Shiva Mahimna Stotram Samaptham